Declension table of ?jeṣivas

Deva

MasculineSingularDualPlural
Nominativejeṣivān jeṣivāṃsau jeṣivāṃsaḥ
Vocativejeṣivan jeṣivāṃsau jeṣivāṃsaḥ
Accusativejeṣivāṃsam jeṣivāṃsau jeṣuṣaḥ
Instrumentaljeṣuṣā jeṣivadbhyām jeṣivadbhiḥ
Dativejeṣuṣe jeṣivadbhyām jeṣivadbhyaḥ
Ablativejeṣuṣaḥ jeṣivadbhyām jeṣivadbhyaḥ
Genitivejeṣuṣaḥ jeṣuṣoḥ jeṣuṣām
Locativejeṣuṣi jeṣuṣoḥ jeṣivatsu

Compound jeṣivat -

Adverb -jeṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria