Declension table of ?jeṣiṣyat

Deva

MasculineSingularDualPlural
Nominativejeṣiṣyan jeṣiṣyantau jeṣiṣyantaḥ
Vocativejeṣiṣyan jeṣiṣyantau jeṣiṣyantaḥ
Accusativejeṣiṣyantam jeṣiṣyantau jeṣiṣyataḥ
Instrumentaljeṣiṣyatā jeṣiṣyadbhyām jeṣiṣyadbhiḥ
Dativejeṣiṣyate jeṣiṣyadbhyām jeṣiṣyadbhyaḥ
Ablativejeṣiṣyataḥ jeṣiṣyadbhyām jeṣiṣyadbhyaḥ
Genitivejeṣiṣyataḥ jeṣiṣyatoḥ jeṣiṣyatām
Locativejeṣiṣyati jeṣiṣyatoḥ jeṣiṣyatsu

Compound jeṣiṣyat -

Adverb -jeṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria