Declension table of ?jeṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejeṣiṣyamāṇā jeṣiṣyamāṇe jeṣiṣyamāṇāḥ
Vocativejeṣiṣyamāṇe jeṣiṣyamāṇe jeṣiṣyamāṇāḥ
Accusativejeṣiṣyamāṇām jeṣiṣyamāṇe jeṣiṣyamāṇāḥ
Instrumentaljeṣiṣyamāṇayā jeṣiṣyamāṇābhyām jeṣiṣyamāṇābhiḥ
Dativejeṣiṣyamāṇāyai jeṣiṣyamāṇābhyām jeṣiṣyamāṇābhyaḥ
Ablativejeṣiṣyamāṇāyāḥ jeṣiṣyamāṇābhyām jeṣiṣyamāṇābhyaḥ
Genitivejeṣiṣyamāṇāyāḥ jeṣiṣyamāṇayoḥ jeṣiṣyamāṇānām
Locativejeṣiṣyamāṇāyām jeṣiṣyamāṇayoḥ jeṣiṣyamāṇāsu

Adverb -jeṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria