Declension table of ?jeṣat

Deva

MasculineSingularDualPlural
Nominativejeṣan jeṣantau jeṣantaḥ
Vocativejeṣan jeṣantau jeṣantaḥ
Accusativejeṣantam jeṣantau jeṣataḥ
Instrumentaljeṣatā jeṣadbhyām jeṣadbhiḥ
Dativejeṣate jeṣadbhyām jeṣadbhyaḥ
Ablativejeṣataḥ jeṣadbhyām jeṣadbhyaḥ
Genitivejeṣataḥ jeṣatoḥ jeṣatām
Locativejeṣati jeṣatoḥ jeṣatsu

Compound jeṣat -

Adverb -jeṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria