Declension table of ?jeṣamāṇā

Deva

FeminineSingularDualPlural
Nominativejeṣamāṇā jeṣamāṇe jeṣamāṇāḥ
Vocativejeṣamāṇe jeṣamāṇe jeṣamāṇāḥ
Accusativejeṣamāṇām jeṣamāṇe jeṣamāṇāḥ
Instrumentaljeṣamāṇayā jeṣamāṇābhyām jeṣamāṇābhiḥ
Dativejeṣamāṇāyai jeṣamāṇābhyām jeṣamāṇābhyaḥ
Ablativejeṣamāṇāyāḥ jeṣamāṇābhyām jeṣamāṇābhyaḥ
Genitivejeṣamāṇāyāḥ jeṣamāṇayoḥ jeṣamāṇānām
Locativejeṣamāṇāyām jeṣamāṇayoḥ jeṣamāṇāsu

Adverb -jeṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria