Declension table of ?jeṣamāṇa

Deva

NeuterSingularDualPlural
Nominativejeṣamāṇam jeṣamāṇe jeṣamāṇāni
Vocativejeṣamāṇa jeṣamāṇe jeṣamāṇāni
Accusativejeṣamāṇam jeṣamāṇe jeṣamāṇāni
Instrumentaljeṣamāṇena jeṣamāṇābhyām jeṣamāṇaiḥ
Dativejeṣamāṇāya jeṣamāṇābhyām jeṣamāṇebhyaḥ
Ablativejeṣamāṇāt jeṣamāṇābhyām jeṣamāṇebhyaḥ
Genitivejeṣamāṇasya jeṣamāṇayoḥ jeṣamāṇānām
Locativejeṣamāṇe jeṣamāṇayoḥ jeṣamāṇeṣu

Compound jeṣamāṇa -

Adverb -jeṣamāṇam -jeṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria