Declension table of ?jeṣāṇa

Deva

MasculineSingularDualPlural
Nominativejeṣāṇaḥ jeṣāṇau jeṣāṇāḥ
Vocativejeṣāṇa jeṣāṇau jeṣāṇāḥ
Accusativejeṣāṇam jeṣāṇau jeṣāṇān
Instrumentaljeṣāṇena jeṣāṇābhyām jeṣāṇaiḥ jeṣāṇebhiḥ
Dativejeṣāṇāya jeṣāṇābhyām jeṣāṇebhyaḥ
Ablativejeṣāṇāt jeṣāṇābhyām jeṣāṇebhyaḥ
Genitivejeṣāṇasya jeṣāṇayoḥ jeṣāṇānām
Locativejeṣāṇe jeṣāṇayoḥ jeṣāṇeṣu

Compound jeṣāṇa -

Adverb -jeṣāṇam -jeṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria