Declension table of ?jeṣṭavat

Deva

MasculineSingularDualPlural
Nominativejeṣṭavān jeṣṭavantau jeṣṭavantaḥ
Vocativejeṣṭavan jeṣṭavantau jeṣṭavantaḥ
Accusativejeṣṭavantam jeṣṭavantau jeṣṭavataḥ
Instrumentaljeṣṭavatā jeṣṭavadbhyām jeṣṭavadbhiḥ
Dativejeṣṭavate jeṣṭavadbhyām jeṣṭavadbhyaḥ
Ablativejeṣṭavataḥ jeṣṭavadbhyām jeṣṭavadbhyaḥ
Genitivejeṣṭavataḥ jeṣṭavatoḥ jeṣṭavatām
Locativejeṣṭavati jeṣṭavatoḥ jeṣṭavatsu

Compound jeṣṭavat -

Adverb -jeṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria