Declension table of ?jeṣṭa

Deva

NeuterSingularDualPlural
Nominativejeṣṭam jeṣṭe jeṣṭāni
Vocativejeṣṭa jeṣṭe jeṣṭāni
Accusativejeṣṭam jeṣṭe jeṣṭāni
Instrumentaljeṣṭena jeṣṭābhyām jeṣṭaiḥ
Dativejeṣṭāya jeṣṭābhyām jeṣṭebhyaḥ
Ablativejeṣṭāt jeṣṭābhyām jeṣṭebhyaḥ
Genitivejeṣṭasya jeṣṭayoḥ jeṣṭānām
Locativejeṣṭe jeṣṭayoḥ jeṣṭeṣu

Compound jeṣṭa -

Adverb -jeṣṭam -jeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria