Declension table of ?jeḍhavatī

Deva

FeminineSingularDualPlural
Nominativejeḍhavatī jeḍhavatyau jeḍhavatyaḥ
Vocativejeḍhavati jeḍhavatyau jeḍhavatyaḥ
Accusativejeḍhavatīm jeḍhavatyau jeḍhavatīḥ
Instrumentaljeḍhavatyā jeḍhavatībhyām jeḍhavatībhiḥ
Dativejeḍhavatyai jeḍhavatībhyām jeḍhavatībhyaḥ
Ablativejeḍhavatyāḥ jeḍhavatībhyām jeḍhavatībhyaḥ
Genitivejeḍhavatyāḥ jeḍhavatyoḥ jeḍhavatīnām
Locativejeḍhavatyām jeḍhavatyoḥ jeḍhavatīṣu

Compound jeḍhavati - jeḍhavatī -

Adverb -jeḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria