Declension table of ?jeḍha

Deva

NeuterSingularDualPlural
Nominativejeḍham jeḍhe jeḍhāni
Vocativejeḍha jeḍhe jeḍhāni
Accusativejeḍham jeḍhe jeḍhāni
Instrumentaljeḍhena jeḍhābhyām jeḍhaiḥ
Dativejeḍhāya jeḍhābhyām jeḍhebhyaḥ
Ablativejeḍhāt jeḍhābhyām jeḍhebhyaḥ
Genitivejeḍhasya jeḍhayoḥ jeḍhānām
Locativejeḍhe jeḍhayoḥ jeḍheṣu

Compound jeḍha -

Adverb -jeḍham -jeḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria