Declension table of jayya

Deva

NeuterSingularDualPlural
Nominativejayyam jayye jayyāni
Vocativejayya jayye jayyāni
Accusativejayyam jayye jayyāni
Instrumentaljayyena jayyābhyām jayyaiḥ
Dativejayyāya jayyābhyām jayyebhyaḥ
Ablativejayyāt jayyābhyām jayyebhyaḥ
Genitivejayyasya jayyayoḥ jayyānām
Locativejayye jayyayoḥ jayyeṣu

Compound jayya -

Adverb -jayyam -jayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria