Declension table of ?jayitavya

Deva

NeuterSingularDualPlural
Nominativejayitavyam jayitavye jayitavyāni
Vocativejayitavya jayitavye jayitavyāni
Accusativejayitavyam jayitavye jayitavyāni
Instrumentaljayitavyena jayitavyābhyām jayitavyaiḥ
Dativejayitavyāya jayitavyābhyām jayitavyebhyaḥ
Ablativejayitavyāt jayitavyābhyām jayitavyebhyaḥ
Genitivejayitavyasya jayitavyayoḥ jayitavyānām
Locativejayitavye jayitavyayoḥ jayitavyeṣu

Compound jayitavya -

Adverb -jayitavyam -jayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria