Declension table of ?jayitavya

Deva

MasculineSingularDualPlural
Nominativejayitavyaḥ jayitavyau jayitavyāḥ
Vocativejayitavya jayitavyau jayitavyāḥ
Accusativejayitavyam jayitavyau jayitavyān
Instrumentaljayitavyena jayitavyābhyām jayitavyaiḥ jayitavyebhiḥ
Dativejayitavyāya jayitavyābhyām jayitavyebhyaḥ
Ablativejayitavyāt jayitavyābhyām jayitavyebhyaḥ
Genitivejayitavyasya jayitavyayoḥ jayitavyānām
Locativejayitavye jayitavyayoḥ jayitavyeṣu

Compound jayitavya -

Adverb -jayitavyam -jayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria