Declension table of ?jayiṣyat

Deva

NeuterSingularDualPlural
Nominativejayiṣyat jayiṣyantī jayiṣyatī jayiṣyanti
Vocativejayiṣyat jayiṣyantī jayiṣyatī jayiṣyanti
Accusativejayiṣyat jayiṣyantī jayiṣyatī jayiṣyanti
Instrumentaljayiṣyatā jayiṣyadbhyām jayiṣyadbhiḥ
Dativejayiṣyate jayiṣyadbhyām jayiṣyadbhyaḥ
Ablativejayiṣyataḥ jayiṣyadbhyām jayiṣyadbhyaḥ
Genitivejayiṣyataḥ jayiṣyatoḥ jayiṣyatām
Locativejayiṣyati jayiṣyatoḥ jayiṣyatsu

Adverb -jayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria