Declension table of ?jayiṣyat

Deva

MasculineSingularDualPlural
Nominativejayiṣyan jayiṣyantau jayiṣyantaḥ
Vocativejayiṣyan jayiṣyantau jayiṣyantaḥ
Accusativejayiṣyantam jayiṣyantau jayiṣyataḥ
Instrumentaljayiṣyatā jayiṣyadbhyām jayiṣyadbhiḥ
Dativejayiṣyate jayiṣyadbhyām jayiṣyadbhyaḥ
Ablativejayiṣyataḥ jayiṣyadbhyām jayiṣyadbhyaḥ
Genitivejayiṣyataḥ jayiṣyatoḥ jayiṣyatām
Locativejayiṣyati jayiṣyatoḥ jayiṣyatsu

Compound jayiṣyat -

Adverb -jayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria