Declension table of ?jayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejayiṣyantī jayiṣyantyau jayiṣyantyaḥ
Vocativejayiṣyanti jayiṣyantyau jayiṣyantyaḥ
Accusativejayiṣyantīm jayiṣyantyau jayiṣyantīḥ
Instrumentaljayiṣyantyā jayiṣyantībhyām jayiṣyantībhiḥ
Dativejayiṣyantyai jayiṣyantībhyām jayiṣyantībhyaḥ
Ablativejayiṣyantyāḥ jayiṣyantībhyām jayiṣyantībhyaḥ
Genitivejayiṣyantyāḥ jayiṣyantyoḥ jayiṣyantīnām
Locativejayiṣyantyām jayiṣyantyoḥ jayiṣyantīṣu

Compound jayiṣyanti - jayiṣyantī -

Adverb -jayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria