Declension table of ?jayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejayiṣyamāṇā jayiṣyamāṇe jayiṣyamāṇāḥ
Vocativejayiṣyamāṇe jayiṣyamāṇe jayiṣyamāṇāḥ
Accusativejayiṣyamāṇām jayiṣyamāṇe jayiṣyamāṇāḥ
Instrumentaljayiṣyamāṇayā jayiṣyamāṇābhyām jayiṣyamāṇābhiḥ
Dativejayiṣyamāṇāyai jayiṣyamāṇābhyām jayiṣyamāṇābhyaḥ
Ablativejayiṣyamāṇāyāḥ jayiṣyamāṇābhyām jayiṣyamāṇābhyaḥ
Genitivejayiṣyamāṇāyāḥ jayiṣyamāṇayoḥ jayiṣyamāṇānām
Locativejayiṣyamāṇāyām jayiṣyamāṇayoḥ jayiṣyamāṇāsu

Adverb -jayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria