Declension table of ?jayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejayiṣyamāṇam jayiṣyamāṇe jayiṣyamāṇāni
Vocativejayiṣyamāṇa jayiṣyamāṇe jayiṣyamāṇāni
Accusativejayiṣyamāṇam jayiṣyamāṇe jayiṣyamāṇāni
Instrumentaljayiṣyamāṇena jayiṣyamāṇābhyām jayiṣyamāṇaiḥ
Dativejayiṣyamāṇāya jayiṣyamāṇābhyām jayiṣyamāṇebhyaḥ
Ablativejayiṣyamāṇāt jayiṣyamāṇābhyām jayiṣyamāṇebhyaḥ
Genitivejayiṣyamāṇasya jayiṣyamāṇayoḥ jayiṣyamāṇānām
Locativejayiṣyamāṇe jayiṣyamāṇayoḥ jayiṣyamāṇeṣu

Compound jayiṣyamāṇa -

Adverb -jayiṣyamāṇam -jayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria