Declension table of ?jayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejayiṣyamāṇaḥ jayiṣyamāṇau jayiṣyamāṇāḥ
Vocativejayiṣyamāṇa jayiṣyamāṇau jayiṣyamāṇāḥ
Accusativejayiṣyamāṇam jayiṣyamāṇau jayiṣyamāṇān
Instrumentaljayiṣyamāṇena jayiṣyamāṇābhyām jayiṣyamāṇaiḥ jayiṣyamāṇebhiḥ
Dativejayiṣyamāṇāya jayiṣyamāṇābhyām jayiṣyamāṇebhyaḥ
Ablativejayiṣyamāṇāt jayiṣyamāṇābhyām jayiṣyamāṇebhyaḥ
Genitivejayiṣyamāṇasya jayiṣyamāṇayoḥ jayiṣyamāṇānām
Locativejayiṣyamāṇe jayiṣyamāṇayoḥ jayiṣyamāṇeṣu

Compound jayiṣyamāṇa -

Adverb -jayiṣyamāṇam -jayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria