Declension table of jayiṣṇu

Deva

NeuterSingularDualPlural
Nominativejayiṣṇu jayiṣṇunī jayiṣṇūni
Vocativejayiṣṇu jayiṣṇunī jayiṣṇūni
Accusativejayiṣṇu jayiṣṇunī jayiṣṇūni
Instrumentaljayiṣṇunā jayiṣṇubhyām jayiṣṇubhiḥ
Dativejayiṣṇune jayiṣṇubhyām jayiṣṇubhyaḥ
Ablativejayiṣṇunaḥ jayiṣṇubhyām jayiṣṇubhyaḥ
Genitivejayiṣṇunaḥ jayiṣṇunoḥ jayiṣṇūnām
Locativejayiṣṇuni jayiṣṇunoḥ jayiṣṇuṣu

Compound jayiṣṇu -

Adverb -jayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria