Declension table of jayaśrī

Deva

FeminineSingularDualPlural
Nominativejayaśrīḥ jayaśriyau jayaśriyaḥ
Vocativejayaśrīḥ jayaśriyau jayaśriyaḥ
Accusativejayaśriyam jayaśriyau jayaśriyaḥ
Instrumentaljayaśriyā jayaśrībhyām jayaśrībhiḥ
Dativejayaśriyai jayaśriye jayaśrībhyām jayaśrībhyaḥ
Ablativejayaśriyāḥ jayaśriyaḥ jayaśrībhyām jayaśrībhyaḥ
Genitivejayaśriyāḥ jayaśriyaḥ jayaśriyoḥ jayaśrīṇām jayaśriyām
Locativejayaśriyi jayaśriyām jayaśriyoḥ jayaśrīṣu

Compound jayaśrī -

Adverb -jayaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria