Declension table of jayayakṣa

Deva

MasculineSingularDualPlural
Nominativejayayakṣaḥ jayayakṣau jayayakṣāḥ
Vocativejayayakṣa jayayakṣau jayayakṣāḥ
Accusativejayayakṣam jayayakṣau jayayakṣān
Instrumentaljayayakṣeṇa jayayakṣābhyām jayayakṣaiḥ jayayakṣebhiḥ
Dativejayayakṣāya jayayakṣābhyām jayayakṣebhyaḥ
Ablativejayayakṣāt jayayakṣābhyām jayayakṣebhyaḥ
Genitivejayayakṣasya jayayakṣayoḥ jayayakṣāṇām
Locativejayayakṣe jayayakṣayoḥ jayayakṣeṣu

Compound jayayakṣa -

Adverb -jayayakṣam -jayayakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria