Declension table of jayat

Deva

MasculineSingularDualPlural
Nominativejayan jayantau jayantaḥ
Vocativejayan jayantau jayantaḥ
Accusativejayantam jayantau jayataḥ
Instrumentaljayatā jayadbhyām jayadbhiḥ
Dativejayate jayadbhyām jayadbhyaḥ
Ablativejayataḥ jayadbhyām jayadbhyaḥ
Genitivejayataḥ jayatoḥ jayatām
Locativejayati jayatoḥ jayatsu

Compound jayat -

Adverb -jayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria