Declension table of jayarāśi

Deva

MasculineSingularDualPlural
Nominativejayarāśiḥ jayarāśī jayarāśayaḥ
Vocativejayarāśe jayarāśī jayarāśayaḥ
Accusativejayarāśim jayarāśī jayarāśīn
Instrumentaljayarāśinā jayarāśibhyām jayarāśibhiḥ
Dativejayarāśaye jayarāśibhyām jayarāśibhyaḥ
Ablativejayarāśeḥ jayarāśibhyām jayarāśibhyaḥ
Genitivejayarāśeḥ jayarāśyoḥ jayarāśīnām
Locativejayarāśau jayarāśyoḥ jayarāśiṣu

Compound jayarāśi -

Adverb -jayarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria