सुबन्तावली ?जयराम

Roma

पुमान्एकद्विबहु
प्रथमाजयरामः जयरामौ जयरामाः
सम्बोधनम्जयराम जयरामौ जयरामाः
द्वितीयाजयरामम् जयरामौ जयरामान्
तृतीयाजयरामेण जयरामाभ्याम् जयरामैः जयरामेभिः
चतुर्थीजयरामाय जयरामाभ्याम् जयरामेभ्यः
पञ्चमीजयरामात् जयरामाभ्याम् जयरामेभ्यः
षष्ठीजयरामस्य जयरामयोः जयरामाणाम्
सप्तमीजयरामे जयरामयोः जयरामेषु

समास जयराम

अव्यय ॰जयरामम् ॰जयरामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria