सुबन्तावली ?जयपुत्रक

Roma

पुमान्एकद्विबहु
प्रथमाजयपुत्रकः जयपुत्रकौ जयपुत्रकाः
सम्बोधनम्जयपुत्रक जयपुत्रकौ जयपुत्रकाः
द्वितीयाजयपुत्रकम् जयपुत्रकौ जयपुत्रकान्
तृतीयाजयपुत्रकेण जयपुत्रकाभ्याम् जयपुत्रकैः जयपुत्रकेभिः
चतुर्थीजयपुत्रकाय जयपुत्रकाभ्याम् जयपुत्रकेभ्यः
पञ्चमीजयपुत्रकात् जयपुत्रकाभ्याम् जयपुत्रकेभ्यः
षष्ठीजयपुत्रकस्य जयपुत्रकयोः जयपुत्रकाणाम्
सप्तमीजयपुत्रके जयपुत्रकयोः जयपुत्रकेषु

समास जयपुत्रक

अव्यय ॰जयपुत्रकम् ॰जयपुत्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria