Declension table of jayantīkalpa

Deva

MasculineSingularDualPlural
Nominativejayantīkalpaḥ jayantīkalpau jayantīkalpāḥ
Vocativejayantīkalpa jayantīkalpau jayantīkalpāḥ
Accusativejayantīkalpam jayantīkalpau jayantīkalpān
Instrumentaljayantīkalpena jayantīkalpābhyām jayantīkalpaiḥ jayantīkalpebhiḥ
Dativejayantīkalpāya jayantīkalpābhyām jayantīkalpebhyaḥ
Ablativejayantīkalpāt jayantīkalpābhyām jayantīkalpebhyaḥ
Genitivejayantīkalpasya jayantīkalpayoḥ jayantīkalpānām
Locativejayantīkalpe jayantīkalpayoḥ jayantīkalpeṣu

Compound jayantīkalpa -

Adverb -jayantīkalpam -jayantīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria