Declension table of ?jayantī_2

Deva

FeminineSingularDualPlural
Nominativejayantī jayantyau jayantyaḥ
Vocativejayanti jayantyau jayantyaḥ
Accusativejayantīm jayantyau jayantīḥ
Instrumentaljayantyā jayantībhyām jayantībhiḥ
Dativejayantyai jayantībhyām jayantībhyaḥ
Ablativejayantyāḥ jayantībhyām jayantībhyaḥ
Genitivejayantyāḥ jayantyoḥ jayantīnām
Locativejayantyām jayantyoḥ jayantīṣu

Compound jayanti - jayantī -

Adverb -jayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria