Declension table of jayanta

Deva

NeuterSingularDualPlural
Nominativejayantam jayante jayantāni
Vocativejayanta jayante jayantāni
Accusativejayantam jayante jayantāni
Instrumentaljayantena jayantābhyām jayantaiḥ
Dativejayantāya jayantābhyām jayantebhyaḥ
Ablativejayantāt jayantābhyām jayantebhyaḥ
Genitivejayantasya jayantayoḥ jayantānām
Locativejayante jayantayoḥ jayanteṣu

Compound jayanta -

Adverb -jayantam -jayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria