Declension table of jayanta

Deva

MasculineSingularDualPlural
Nominativejayantaḥ jayantau jayantāḥ
Vocativejayanta jayantau jayantāḥ
Accusativejayantam jayantau jayantān
Instrumentaljayantena jayantābhyām jayantaiḥ jayantebhiḥ
Dativejayantāya jayantābhyām jayantebhyaḥ
Ablativejayantāt jayantābhyām jayantebhyaḥ
Genitivejayantasya jayantayoḥ jayantānām
Locativejayante jayantayoḥ jayanteṣu

Compound jayanta -

Adverb -jayantam -jayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria