Declension table of ?jayanīyā

Deva

FeminineSingularDualPlural
Nominativejayanīyā jayanīye jayanīyāḥ
Vocativejayanīye jayanīye jayanīyāḥ
Accusativejayanīyām jayanīye jayanīyāḥ
Instrumentaljayanīyayā jayanīyābhyām jayanīyābhiḥ
Dativejayanīyāyai jayanīyābhyām jayanīyābhyaḥ
Ablativejayanīyāyāḥ jayanīyābhyām jayanīyābhyaḥ
Genitivejayanīyāyāḥ jayanīyayoḥ jayanīyānām
Locativejayanīyāyām jayanīyayoḥ jayanīyāsu

Adverb -jayanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria