Declension table of ?jayanīya

Deva

NeuterSingularDualPlural
Nominativejayanīyam jayanīye jayanīyāni
Vocativejayanīya jayanīye jayanīyāni
Accusativejayanīyam jayanīye jayanīyāni
Instrumentaljayanīyena jayanīyābhyām jayanīyaiḥ
Dativejayanīyāya jayanīyābhyām jayanīyebhyaḥ
Ablativejayanīyāt jayanīyābhyām jayanīyebhyaḥ
Genitivejayanīyasya jayanīyayoḥ jayanīyānām
Locativejayanīye jayanīyayoḥ jayanīyeṣu

Compound jayanīya -

Adverb -jayanīyam -jayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria