Declension table of jayamaṅgalā

Deva

FeminineSingularDualPlural
Nominativejayamaṅgalā jayamaṅgale jayamaṅgalāḥ
Vocativejayamaṅgale jayamaṅgale jayamaṅgalāḥ
Accusativejayamaṅgalām jayamaṅgale jayamaṅgalāḥ
Instrumentaljayamaṅgalayā jayamaṅgalābhyām jayamaṅgalābhiḥ
Dativejayamaṅgalāyai jayamaṅgalābhyām jayamaṅgalābhyaḥ
Ablativejayamaṅgalāyāḥ jayamaṅgalābhyām jayamaṅgalābhyaḥ
Genitivejayamaṅgalāyāḥ jayamaṅgalayoḥ jayamaṅgalānām
Locativejayamaṅgalāyām jayamaṅgalayoḥ jayamaṅgalāsu

Adverb -jayamaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria