Declension table of ?jayamāna

Deva

MasculineSingularDualPlural
Nominativejayamānaḥ jayamānau jayamānāḥ
Vocativejayamāna jayamānau jayamānāḥ
Accusativejayamānam jayamānau jayamānān
Instrumentaljayamānena jayamānābhyām jayamānaiḥ jayamānebhiḥ
Dativejayamānāya jayamānābhyām jayamānebhyaḥ
Ablativejayamānāt jayamānābhyām jayamānebhyaḥ
Genitivejayamānasya jayamānayoḥ jayamānānām
Locativejayamāne jayamānayoḥ jayamāneṣu

Compound jayamāna -

Adverb -jayamānam -jayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria