सुबन्तावली ?जयकोलाहल

Roma

पुमान्एकद्विबहु
प्रथमाजयकोलाहलः जयकोलाहलौ जयकोलाहलाः
सम्बोधनम्जयकोलाहल जयकोलाहलौ जयकोलाहलाः
द्वितीयाजयकोलाहलम् जयकोलाहलौ जयकोलाहलान्
तृतीयाजयकोलाहलेन जयकोलाहलाभ्याम् जयकोलाहलैः जयकोलाहलेभिः
चतुर्थीजयकोलाहलाय जयकोलाहलाभ्याम् जयकोलाहलेभ्यः
पञ्चमीजयकोलाहलात् जयकोलाहलाभ्याम् जयकोलाहलेभ्यः
षष्ठीजयकोलाहलस्य जयकोलाहलयोः जयकोलाहलानाम्
सप्तमीजयकोलाहले जयकोलाहलयोः जयकोलाहलेषु

समास जयकोलाहल

अव्यय ॰जयकोलाहलम् ॰जयकोलाहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria