सुबन्तावली ?जयगर्व

Roma

पुमान्एकद्विबहु
प्रथमाजयगर्वः जयगर्वौ जयगर्वाः
सम्बोधनम्जयगर्व जयगर्वौ जयगर्वाः
द्वितीयाजयगर्वम् जयगर्वौ जयगर्वान्
तृतीयाजयगर्वेण जयगर्वाभ्याम् जयगर्वैः जयगर्वेभिः
चतुर्थीजयगर्वाय जयगर्वाभ्याम् जयगर्वेभ्यः
पञ्चमीजयगर्वात् जयगर्वाभ्याम् जयगर्वेभ्यः
षष्ठीजयगर्वस्य जयगर्वयोः जयगर्वाणाम्
सप्तमीजयगर्वे जयगर्वयोः जयगर्वेषु

समास जयगर्व

अव्यय ॰जयगर्वम् ॰जयगर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria