सुबन्तावली ?जयदेवक

Roma

नपुंसकम्एकद्विबहु
प्रथमाजयदेवकम् जयदेवके जयदेवकानि
सम्बोधनम्जयदेवक जयदेवके जयदेवकानि
द्वितीयाजयदेवकम् जयदेवके जयदेवकानि
तृतीयाजयदेवकेन जयदेवकाभ्याम् जयदेवकैः
चतुर्थीजयदेवकाय जयदेवकाभ्याम् जयदेवकेभ्यः
पञ्चमीजयदेवकात् जयदेवकाभ्याम् जयदेवकेभ्यः
षष्ठीजयदेवकस्य जयदेवकयोः जयदेवकानाम्
सप्तमीजयदेवके जयदेवकयोः जयदेवकेषु

समास जयदेवक

अव्यय ॰जयदेवकम् ॰जयदेवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria