Declension table of jayadeva

Deva

MasculineSingularDualPlural
Nominativejayadevaḥ jayadevau jayadevāḥ
Vocativejayadeva jayadevau jayadevāḥ
Accusativejayadevam jayadevau jayadevān
Instrumentaljayadevena jayadevābhyām jayadevaiḥ jayadevebhiḥ
Dativejayadevāya jayadevābhyām jayadevebhyaḥ
Ablativejayadevāt jayadevābhyām jayadevebhyaḥ
Genitivejayadevasya jayadevayoḥ jayadevānām
Locativejayadeve jayadevayoḥ jayadeveṣu

Compound jayadeva -

Adverb -jayadevam -jayadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria