Declension table of jayadatta

Deva

MasculineSingularDualPlural
Nominativejayadattaḥ jayadattau jayadattāḥ
Vocativejayadatta jayadattau jayadattāḥ
Accusativejayadattam jayadattau jayadattān
Instrumentaljayadattena jayadattābhyām jayadattaiḥ jayadattebhiḥ
Dativejayadattāya jayadattābhyām jayadattebhyaḥ
Ablativejayadattāt jayadattābhyām jayadattebhyaḥ
Genitivejayadattasya jayadattayoḥ jayadattānām
Locativejayadatte jayadattayoḥ jayadatteṣu

Compound jayadatta -

Adverb -jayadattam -jayadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria