Declension table of jayāditya

Deva

MasculineSingularDualPlural
Nominativejayādityaḥ jayādityau jayādityāḥ
Vocativejayāditya jayādityau jayādityāḥ
Accusativejayādityam jayādityau jayādityān
Instrumentaljayādityena jayādityābhyām jayādityaiḥ jayādityebhiḥ
Dativejayādityāya jayādityābhyām jayādityebhyaḥ
Ablativejayādityāt jayādityābhyām jayādityebhyaḥ
Genitivejayādityasya jayādityayoḥ jayādityānām
Locativejayāditye jayādityayoḥ jayādityeṣu

Compound jayāditya -

Adverb -jayādityam -jayādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria