Declension table of jaya

Deva

MasculineSingularDualPlural
Nominativejayaḥ jayau jayāḥ
Vocativejaya jayau jayāḥ
Accusativejayam jayau jayān
Instrumentaljayena jayābhyām jayaiḥ jayebhiḥ
Dativejayāya jayābhyām jayebhyaḥ
Ablativejayāt jayābhyām jayebhyaḥ
Genitivejayasya jayayoḥ jayānām
Locativejaye jayayoḥ jayeṣu

Compound jaya -

Adverb -jayam -jayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria