Declension table of ?javya

Deva

NeuterSingularDualPlural
Nominativejavyam javye javyāni
Vocativejavya javye javyāni
Accusativejavyam javye javyāni
Instrumentaljavyena javyābhyām javyaiḥ
Dativejavyāya javyābhyām javyebhyaḥ
Ablativejavyāt javyābhyām javyebhyaḥ
Genitivejavyasya javyayoḥ javyānām
Locativejavye javyayoḥ javyeṣu

Compound javya -

Adverb -javyam -javyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria