Declension table of ?javya

Deva

MasculineSingularDualPlural
Nominativejavyaḥ javyau javyāḥ
Vocativejavya javyau javyāḥ
Accusativejavyam javyau javyān
Instrumentaljavyena javyābhyām javyaiḥ javyebhiḥ
Dativejavyāya javyābhyām javyebhyaḥ
Ablativejavyāt javyābhyām javyebhyaḥ
Genitivejavyasya javyayoḥ javyānām
Locativejavye javyayoḥ javyeṣu

Compound javya -

Adverb -javyam -javyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria