Declension table of ?javitavyā

Deva

FeminineSingularDualPlural
Nominativejavitavyā javitavye javitavyāḥ
Vocativejavitavye javitavye javitavyāḥ
Accusativejavitavyām javitavye javitavyāḥ
Instrumentaljavitavyayā javitavyābhyām javitavyābhiḥ
Dativejavitavyāyai javitavyābhyām javitavyābhyaḥ
Ablativejavitavyāyāḥ javitavyābhyām javitavyābhyaḥ
Genitivejavitavyāyāḥ javitavyayoḥ javitavyānām
Locativejavitavyāyām javitavyayoḥ javitavyāsu

Adverb -javitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria