Declension table of ?javitavya

Deva

NeuterSingularDualPlural
Nominativejavitavyam javitavye javitavyāni
Vocativejavitavya javitavye javitavyāni
Accusativejavitavyam javitavye javitavyāni
Instrumentaljavitavyena javitavyābhyām javitavyaiḥ
Dativejavitavyāya javitavyābhyām javitavyebhyaḥ
Ablativejavitavyāt javitavyābhyām javitavyebhyaḥ
Genitivejavitavyasya javitavyayoḥ javitavyānām
Locativejavitavye javitavyayoḥ javitavyeṣu

Compound javitavya -

Adverb -javitavyam -javitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria