Declension table of ?javiṣyat

Deva

NeuterSingularDualPlural
Nominativejaviṣyat javiṣyantī javiṣyatī javiṣyanti
Vocativejaviṣyat javiṣyantī javiṣyatī javiṣyanti
Accusativejaviṣyat javiṣyantī javiṣyatī javiṣyanti
Instrumentaljaviṣyatā javiṣyadbhyām javiṣyadbhiḥ
Dativejaviṣyate javiṣyadbhyām javiṣyadbhyaḥ
Ablativejaviṣyataḥ javiṣyadbhyām javiṣyadbhyaḥ
Genitivejaviṣyataḥ javiṣyatoḥ javiṣyatām
Locativejaviṣyati javiṣyatoḥ javiṣyatsu

Adverb -javiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria