Declension table of ?javiṣyat

Deva

MasculineSingularDualPlural
Nominativejaviṣyan javiṣyantau javiṣyantaḥ
Vocativejaviṣyan javiṣyantau javiṣyantaḥ
Accusativejaviṣyantam javiṣyantau javiṣyataḥ
Instrumentaljaviṣyatā javiṣyadbhyām javiṣyadbhiḥ
Dativejaviṣyate javiṣyadbhyām javiṣyadbhyaḥ
Ablativejaviṣyataḥ javiṣyadbhyām javiṣyadbhyaḥ
Genitivejaviṣyataḥ javiṣyatoḥ javiṣyatām
Locativejaviṣyati javiṣyatoḥ javiṣyatsu

Compound javiṣyat -

Adverb -javiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria