Declension table of ?javiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejaviṣyamāṇā javiṣyamāṇe javiṣyamāṇāḥ
Vocativejaviṣyamāṇe javiṣyamāṇe javiṣyamāṇāḥ
Accusativejaviṣyamāṇām javiṣyamāṇe javiṣyamāṇāḥ
Instrumentaljaviṣyamāṇayā javiṣyamāṇābhyām javiṣyamāṇābhiḥ
Dativejaviṣyamāṇāyai javiṣyamāṇābhyām javiṣyamāṇābhyaḥ
Ablativejaviṣyamāṇāyāḥ javiṣyamāṇābhyām javiṣyamāṇābhyaḥ
Genitivejaviṣyamāṇāyāḥ javiṣyamāṇayoḥ javiṣyamāṇānām
Locativejaviṣyamāṇāyām javiṣyamāṇayoḥ javiṣyamāṇāsu

Adverb -javiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria