Declension table of ?javiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejaviṣyamāṇaḥ javiṣyamāṇau javiṣyamāṇāḥ
Vocativejaviṣyamāṇa javiṣyamāṇau javiṣyamāṇāḥ
Accusativejaviṣyamāṇam javiṣyamāṇau javiṣyamāṇān
Instrumentaljaviṣyamāṇena javiṣyamāṇābhyām javiṣyamāṇaiḥ javiṣyamāṇebhiḥ
Dativejaviṣyamāṇāya javiṣyamāṇābhyām javiṣyamāṇebhyaḥ
Ablativejaviṣyamāṇāt javiṣyamāṇābhyām javiṣyamāṇebhyaḥ
Genitivejaviṣyamāṇasya javiṣyamāṇayoḥ javiṣyamāṇānām
Locativejaviṣyamāṇe javiṣyamāṇayoḥ javiṣyamāṇeṣu

Compound javiṣyamāṇa -

Adverb -javiṣyamāṇam -javiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria